Uncategorized

|| श्रीगणेशभुजङगम् || रणत्क्षुद्रघंटानिनादाभिरामं चलत्ताण्डवोद्दण्डवत्पद्मतालम् | लसत्तुन्दिलाङगोपरिव्यालहारं गणाधीशमीशानसूनुं तमीडे ||१|| ध्वनिध्वंसवीणालयोल्लासिवक्त्रं स्फुरच्छुण्डदण्डोल्लसद्वीजपूरम | गलद्दर्पसौगन्ध्यलोलालिमालम् गणाधीशमीशानसूनुं...

प्रणम्य शिरसा देवं गौरीपुत्रं विनायकम्भक्तावासं स्मरेनित्यम आयुष्कामार्थ सिध्दये ॥१॥ प्रथमं वक्रतुण्डं च एकदन्तं द्वितीयकम्तृतीयं कृष्णपिङगाक्षं...

हे भूत-भावन भोलेनाथ! ले जगदाधार! हे जगदीश्वर! हे कण-कण में सत्य, शिव, सुंदर के प्रतिष्ठापक,...

प्रणम्यं शिरसा देव गौरीपुत्रं विनायकम।भक्तावासं: स्मरैनित्यंमायु:कामार्थसिद्धये।।1।। प्रथमं वक्रतुंडंच एकदंतं द्वितीयकम।तृतीयं कृष्णं पिङा्क्षं गजवक्त्रं चतुर्थकम।।2।। लम्बोदरं...